Declension table of ?jātabuddhi

Deva

MasculineSingularDualPlural
Nominativejātabuddhiḥ jātabuddhī jātabuddhayaḥ
Vocativejātabuddhe jātabuddhī jātabuddhayaḥ
Accusativejātabuddhim jātabuddhī jātabuddhīn
Instrumentaljātabuddhinā jātabuddhibhyām jātabuddhibhiḥ
Dativejātabuddhaye jātabuddhibhyām jātabuddhibhyaḥ
Ablativejātabuddheḥ jātabuddhibhyām jātabuddhibhyaḥ
Genitivejātabuddheḥ jātabuddhyoḥ jātabuddhīnām
Locativejātabuddhau jātabuddhyoḥ jātabuddhiṣu

Compound jātabuddhi -

Adverb -jātabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria