Declension table of jātabuddhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātabuddhiḥ | jātabuddhī | jātabuddhayaḥ |
Vocative | jātabuddhe | jātabuddhī | jātabuddhayaḥ |
Accusative | jātabuddhim | jātabuddhī | jātabuddhīn |
Instrumental | jātabuddhinā | jātabuddhibhyām | jātabuddhibhiḥ |
Dative | jātabuddhaye | jātabuddhibhyām | jātabuddhibhyaḥ |
Ablative | jātabuddheḥ | jātabuddhibhyām | jātabuddhibhyaḥ |
Genitive | jātabuddheḥ | jātabuddhyoḥ | jātabuddhīnām |
Locative | jātabuddhau | jātabuddhyoḥ | jātabuddhiṣu |