Declension table of ?jātabhāva

Deva

NeuterSingularDualPlural
Nominativejātabhāvam jātabhāve jātabhāvāni
Vocativejātabhāva jātabhāve jātabhāvāni
Accusativejātabhāvam jātabhāve jātabhāvāni
Instrumentaljātabhāvena jātabhāvābhyām jātabhāvaiḥ
Dativejātabhāvāya jātabhāvābhyām jātabhāvebhyaḥ
Ablativejātabhāvāt jātabhāvābhyām jātabhāvebhyaḥ
Genitivejātabhāvasya jātabhāvayoḥ jātabhāvānām
Locativejātabhāve jātabhāvayoḥ jātabhāveṣu

Compound jātabhāva -

Adverb -jātabhāvam -jātabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria