Declension table of ?jātabhāva

Deva

MasculineSingularDualPlural
Nominativejātabhāvaḥ jātabhāvau jātabhāvāḥ
Vocativejātabhāva jātabhāvau jātabhāvāḥ
Accusativejātabhāvam jātabhāvau jātabhāvān
Instrumentaljātabhāvena jātabhāvābhyām jātabhāvaiḥ jātabhāvebhiḥ
Dativejātabhāvāya jātabhāvābhyām jātabhāvebhyaḥ
Ablativejātabhāvāt jātabhāvābhyām jātabhāvebhyaḥ
Genitivejātabhāvasya jātabhāvayoḥ jātabhāvānām
Locativejātabhāve jātabhāvayoḥ jātabhāveṣu

Compound jātabhāva -

Adverb -jātabhāvam -jātabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria