Declension table of ?jātāstha

Deva

NeuterSingularDualPlural
Nominativejātāstham jātāsthe jātāsthāni
Vocativejātāstha jātāsthe jātāsthāni
Accusativejātāstham jātāsthe jātāsthāni
Instrumentaljātāsthena jātāsthābhyām jātāsthaiḥ
Dativejātāsthāya jātāsthābhyām jātāsthebhyaḥ
Ablativejātāsthāt jātāsthābhyām jātāsthebhyaḥ
Genitivejātāsthasya jātāsthayoḥ jātāsthānām
Locativejātāsthe jātāsthayoḥ jātāstheṣu

Compound jātāstha -

Adverb -jātāstham -jātāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria