Declension table of jātāsthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātāstham | jātāsthe | jātāsthāni |
Vocative | jātāstha | jātāsthe | jātāsthāni |
Accusative | jātāstham | jātāsthe | jātāsthāni |
Instrumental | jātāsthena | jātāsthābhyām | jātāsthaiḥ |
Dative | jātāsthāya | jātāsthābhyām | jātāsthebhyaḥ |
Ablative | jātāsthāt | jātāsthābhyām | jātāsthebhyaḥ |
Genitive | jātāsthasya | jātāsthayoḥ | jātāsthānām |
Locative | jātāsthe | jātāsthayoḥ | jātāstheṣu |