Declension table of ?jātāparādha

Deva

NeuterSingularDualPlural
Nominativejātāparādham jātāparādhe jātāparādhāni
Vocativejātāparādha jātāparādhe jātāparādhāni
Accusativejātāparādham jātāparādhe jātāparādhāni
Instrumentaljātāparādhena jātāparādhābhyām jātāparādhaiḥ
Dativejātāparādhāya jātāparādhābhyām jātāparādhebhyaḥ
Ablativejātāparādhāt jātāparādhābhyām jātāparādhebhyaḥ
Genitivejātāparādhasya jātāparādhayoḥ jātāparādhānām
Locativejātāparādhe jātāparādhayoḥ jātāparādheṣu

Compound jātāparādha -

Adverb -jātāparādham -jātāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria