Declension table of ?jātānutāpā

Deva

FeminineSingularDualPlural
Nominativejātānutāpā jātānutāpe jātānutāpāḥ
Vocativejātānutāpe jātānutāpe jātānutāpāḥ
Accusativejātānutāpām jātānutāpe jātānutāpāḥ
Instrumentaljātānutāpayā jātānutāpābhyām jātānutāpābhiḥ
Dativejātānutāpāyai jātānutāpābhyām jātānutāpābhyaḥ
Ablativejātānutāpāyāḥ jātānutāpābhyām jātānutāpābhyaḥ
Genitivejātānutāpāyāḥ jātānutāpayoḥ jātānutāpānām
Locativejātānutāpāyām jātānutāpayoḥ jātānutāpāsu

Adverb -jātānutāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria