Declension table of ?jātāmarṣa

Deva

NeuterSingularDualPlural
Nominativejātāmarṣam jātāmarṣe jātāmarṣāṇi
Vocativejātāmarṣa jātāmarṣe jātāmarṣāṇi
Accusativejātāmarṣam jātāmarṣe jātāmarṣāṇi
Instrumentaljātāmarṣeṇa jātāmarṣābhyām jātāmarṣaiḥ
Dativejātāmarṣāya jātāmarṣābhyām jātāmarṣebhyaḥ
Ablativejātāmarṣāt jātāmarṣābhyām jātāmarṣebhyaḥ
Genitivejātāmarṣasya jātāmarṣayoḥ jātāmarṣāṇām
Locativejātāmarṣe jātāmarṣayoḥ jātāmarṣeṣu

Compound jātāmarṣa -

Adverb -jātāmarṣam -jātāmarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria