Declension table of ?jātābhiṣaṅga

Deva

NeuterSingularDualPlural
Nominativejātābhiṣaṅgam jātābhiṣaṅge jātābhiṣaṅgāṇi
Vocativejātābhiṣaṅga jātābhiṣaṅge jātābhiṣaṅgāṇi
Accusativejātābhiṣaṅgam jātābhiṣaṅge jātābhiṣaṅgāṇi
Instrumentaljātābhiṣaṅgeṇa jātābhiṣaṅgābhyām jātābhiṣaṅgaiḥ
Dativejātābhiṣaṅgāya jātābhiṣaṅgābhyām jātābhiṣaṅgebhyaḥ
Ablativejātābhiṣaṅgāt jātābhiṣaṅgābhyām jātābhiṣaṅgebhyaḥ
Genitivejātābhiṣaṅgasya jātābhiṣaṅgayoḥ jātābhiṣaṅgāṇām
Locativejātābhiṣaṅge jātābhiṣaṅgayoḥ jātābhiṣaṅgeṣu

Compound jātābhiṣaṅga -

Adverb -jātābhiṣaṅgam -jātābhiṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria