Declension table of jāta

Deva

NeuterSingularDualPlural
Nominativejātam jāte jātāni
Vocativejāta jāte jātāni
Accusativejātam jāte jātāni
Instrumentaljātena jātābhyām jātaiḥ
Dativejātāya jātābhyām jātebhyaḥ
Ablativejātāt jātābhyām jātebhyaḥ
Genitivejātasya jātayoḥ jātānām
Locativejāte jātayoḥ jāteṣu

Compound jāta -

Adverb -jātam -jātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria