Declension table of ?jāsitavat

Deva

NeuterSingularDualPlural
Nominativejāsitavat jāsitavantī jāsitavatī jāsitavanti
Vocativejāsitavat jāsitavantī jāsitavatī jāsitavanti
Accusativejāsitavat jāsitavantī jāsitavatī jāsitavanti
Instrumentaljāsitavatā jāsitavadbhyām jāsitavadbhiḥ
Dativejāsitavate jāsitavadbhyām jāsitavadbhyaḥ
Ablativejāsitavataḥ jāsitavadbhyām jāsitavadbhyaḥ
Genitivejāsitavataḥ jāsitavatoḥ jāsitavatām
Locativejāsitavati jāsitavatoḥ jāsitavatsu

Adverb -jāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria