Declension table of ?jāsitāt

Deva

MasculineSingularDualPlural
Nominativejāsitān jāsitāntau jāsitāntaḥ
Vocativejāsitān jāsitāntau jāsitāntaḥ
Accusativejāsitāntam jāsitāntau jāsitātaḥ
Instrumentaljāsitātā jāsitādbhyām jāsitādbhiḥ
Dativejāsitāte jāsitādbhyām jāsitādbhyaḥ
Ablativejāsitātaḥ jāsitādbhyām jāsitādbhyaḥ
Genitivejāsitātaḥ jāsitātoḥ jāsitātām
Locativejāsitāti jāsitātoḥ jāsitātsu

Compound jāsitāt -

Adverb -jāsitāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria