Declension table of ?jāsita

Deva

NeuterSingularDualPlural
Nominativejāsitam jāsite jāsitāni
Vocativejāsita jāsite jāsitāni
Accusativejāsitam jāsite jāsitāni
Instrumentaljāsitena jāsitābhyām jāsitaiḥ
Dativejāsitāya jāsitābhyām jāsitebhyaḥ
Ablativejāsitāt jāsitābhyām jāsitebhyaḥ
Genitivejāsitasya jāsitayoḥ jāsitānām
Locativejāsite jāsitayoḥ jāsiteṣu

Compound jāsita -

Adverb -jāsitam -jāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria