Declension table of ?jāsayitavya

Deva

NeuterSingularDualPlural
Nominativejāsayitavyam jāsayitavye jāsayitavyāni
Vocativejāsayitavya jāsayitavye jāsayitavyāni
Accusativejāsayitavyam jāsayitavye jāsayitavyāni
Instrumentaljāsayitavyena jāsayitavyābhyām jāsayitavyaiḥ
Dativejāsayitavyāya jāsayitavyābhyām jāsayitavyebhyaḥ
Ablativejāsayitavyāt jāsayitavyābhyām jāsayitavyebhyaḥ
Genitivejāsayitavyasya jāsayitavyayoḥ jāsayitavyānām
Locativejāsayitavye jāsayitavyayoḥ jāsayitavyeṣu

Compound jāsayitavya -

Adverb -jāsayitavyam -jāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria