Declension table of ?jāsayitavya

Deva

MasculineSingularDualPlural
Nominativejāsayitavyaḥ jāsayitavyau jāsayitavyāḥ
Vocativejāsayitavya jāsayitavyau jāsayitavyāḥ
Accusativejāsayitavyam jāsayitavyau jāsayitavyān
Instrumentaljāsayitavyena jāsayitavyābhyām jāsayitavyaiḥ jāsayitavyebhiḥ
Dativejāsayitavyāya jāsayitavyābhyām jāsayitavyebhyaḥ
Ablativejāsayitavyāt jāsayitavyābhyām jāsayitavyebhyaḥ
Genitivejāsayitavyasya jāsayitavyayoḥ jāsayitavyānām
Locativejāsayitavye jāsayitavyayoḥ jāsayitavyeṣu

Compound jāsayitavya -

Adverb -jāsayitavyam -jāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria