सुबन्तावली ?जासयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजासयिष्यमाणः जासयिष्यमाणौ जासयिष्यमाणाः
सम्बोधनम्जासयिष्यमाण जासयिष्यमाणौ जासयिष्यमाणाः
द्वितीयाजासयिष्यमाणम् जासयिष्यमाणौ जासयिष्यमाणान्
तृतीयाजासयिष्यमाणेन जासयिष्यमाणाभ्याम् जासयिष्यमाणैः जासयिष्यमाणेभिः
चतुर्थीजासयिष्यमाणाय जासयिष्यमाणाभ्याम् जासयिष्यमाणेभ्यः
पञ्चमीजासयिष्यमाणात् जासयिष्यमाणाभ्याम् जासयिष्यमाणेभ्यः
षष्ठीजासयिष्यमाणस्य जासयिष्यमाणयोः जासयिष्यमाणानाम्
सप्तमीजासयिष्यमाणे जासयिष्यमाणयोः जासयिष्यमाणेषु

समास जासयिष्यमाण

अव्यय ॰जासयिष्यमाणम् ॰जासयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria