Declension table of ?jārūthya

Deva

NeuterSingularDualPlural
Nominativejārūthyam jārūthye jārūthyāni
Vocativejārūthya jārūthye jārūthyāni
Accusativejārūthyam jārūthye jārūthyāni
Instrumentaljārūthyena jārūthyābhyām jārūthyaiḥ
Dativejārūthyāya jārūthyābhyām jārūthyebhyaḥ
Ablativejārūthyāt jārūthyābhyām jārūthyebhyaḥ
Genitivejārūthyasya jārūthyayoḥ jārūthyānām
Locativejārūthye jārūthyayoḥ jārūthyeṣu

Compound jārūthya -

Adverb -jārūthyam -jārūthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria