Declension table of ?jāramaṇya

Deva

MasculineSingularDualPlural
Nominativejāramaṇyaḥ jāramaṇyau jāramaṇyāḥ
Vocativejāramaṇya jāramaṇyau jāramaṇyāḥ
Accusativejāramaṇyam jāramaṇyau jāramaṇyān
Instrumentaljāramaṇyena jāramaṇyābhyām jāramaṇyaiḥ jāramaṇyebhiḥ
Dativejāramaṇyāya jāramaṇyābhyām jāramaṇyebhyaḥ
Ablativejāramaṇyāt jāramaṇyābhyām jāramaṇyebhyaḥ
Genitivejāramaṇyasya jāramaṇyayoḥ jāramaṇyānām
Locativejāramaṇye jāramaṇyayoḥ jāramaṇyeṣu

Compound jāramaṇya -

Adverb -jāramaṇyam -jāramaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria