Declension table of ?jāradvaya

Deva

NeuterSingularDualPlural
Nominativejāradvayam jāradvaye jāradvayāni
Vocativejāradvaya jāradvaye jāradvayāni
Accusativejāradvayam jāradvaye jāradvayāni
Instrumentaljāradvayena jāradvayābhyām jāradvayaiḥ
Dativejāradvayāya jāradvayābhyām jāradvayebhyaḥ
Ablativejāradvayāt jāradvayābhyām jāradvayebhyaḥ
Genitivejāradvayasya jāradvayayoḥ jāradvayānām
Locativejāradvaye jāradvayayoḥ jāradvayeṣu

Compound jāradvaya -

Adverb -jāradvayam -jāradvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria