Declension table of jāpyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāpyamānam | jāpyamāne | jāpyamānāni |
Vocative | jāpyamāna | jāpyamāne | jāpyamānāni |
Accusative | jāpyamānam | jāpyamāne | jāpyamānāni |
Instrumental | jāpyamānena | jāpyamānābhyām | jāpyamānaiḥ |
Dative | jāpyamānāya | jāpyamānābhyām | jāpyamānebhyaḥ |
Ablative | jāpyamānāt | jāpyamānābhyām | jāpyamānebhyaḥ |
Genitive | jāpyamānasya | jāpyamānayoḥ | jāpyamānānām |
Locative | jāpyamāne | jāpyamānayoḥ | jāpyamāneṣu |