Declension table of ?jāpyamāna

Deva

NeuterSingularDualPlural
Nominativejāpyamānam jāpyamāne jāpyamānāni
Vocativejāpyamāna jāpyamāne jāpyamānāni
Accusativejāpyamānam jāpyamāne jāpyamānāni
Instrumentaljāpyamānena jāpyamānābhyām jāpyamānaiḥ
Dativejāpyamānāya jāpyamānābhyām jāpyamānebhyaḥ
Ablativejāpyamānāt jāpyamānābhyām jāpyamānebhyaḥ
Genitivejāpyamānasya jāpyamānayoḥ jāpyamānānām
Locativejāpyamāne jāpyamānayoḥ jāpyamāneṣu

Compound jāpyamāna -

Adverb -jāpyamānam -jāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria