Declension table of ?jāpyamāna

Deva

MasculineSingularDualPlural
Nominativejāpyamānaḥ jāpyamānau jāpyamānāḥ
Vocativejāpyamāna jāpyamānau jāpyamānāḥ
Accusativejāpyamānam jāpyamānau jāpyamānān
Instrumentaljāpyamānena jāpyamānābhyām jāpyamānaiḥ jāpyamānebhiḥ
Dativejāpyamānāya jāpyamānābhyām jāpyamānebhyaḥ
Ablativejāpyamānāt jāpyamānābhyām jāpyamānebhyaḥ
Genitivejāpyamānasya jāpyamānayoḥ jāpyamānānām
Locativejāpyamāne jāpyamānayoḥ jāpyamāneṣu

Compound jāpyamāna -

Adverb -jāpyamānam -jāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria