Declension table of ?jāpitavatī

Deva

FeminineSingularDualPlural
Nominativejāpitavatī jāpitavatyau jāpitavatyaḥ
Vocativejāpitavati jāpitavatyau jāpitavatyaḥ
Accusativejāpitavatīm jāpitavatyau jāpitavatīḥ
Instrumentaljāpitavatyā jāpitavatībhyām jāpitavatībhiḥ
Dativejāpitavatyai jāpitavatībhyām jāpitavatībhyaḥ
Ablativejāpitavatyāḥ jāpitavatībhyām jāpitavatībhyaḥ
Genitivejāpitavatyāḥ jāpitavatyoḥ jāpitavatīnām
Locativejāpitavatyām jāpitavatyoḥ jāpitavatīṣu

Compound jāpitavati - jāpitavatī -

Adverb -jāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria