Declension table of ?jāpitavat

Deva

MasculineSingularDualPlural
Nominativejāpitavān jāpitavantau jāpitavantaḥ
Vocativejāpitavan jāpitavantau jāpitavantaḥ
Accusativejāpitavantam jāpitavantau jāpitavataḥ
Instrumentaljāpitavatā jāpitavadbhyām jāpitavadbhiḥ
Dativejāpitavate jāpitavadbhyām jāpitavadbhyaḥ
Ablativejāpitavataḥ jāpitavadbhyām jāpitavadbhyaḥ
Genitivejāpitavataḥ jāpitavatoḥ jāpitavatām
Locativejāpitavati jāpitavatoḥ jāpitavatsu

Compound jāpitavat -

Adverb -jāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria