Declension table of ?jāpitā

Deva

FeminineSingularDualPlural
Nominativejāpitā jāpite jāpitāḥ
Vocativejāpite jāpite jāpitāḥ
Accusativejāpitām jāpite jāpitāḥ
Instrumentaljāpitayā jāpitābhyām jāpitābhiḥ
Dativejāpitāyai jāpitābhyām jāpitābhyaḥ
Ablativejāpitāyāḥ jāpitābhyām jāpitābhyaḥ
Genitivejāpitāyāḥ jāpitayoḥ jāpitānām
Locativejāpitāyām jāpitayoḥ jāpitāsu

Adverb -jāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria