Declension table of ?jāpita

Deva

NeuterSingularDualPlural
Nominativejāpitam jāpite jāpitāni
Vocativejāpita jāpite jāpitāni
Accusativejāpitam jāpite jāpitāni
Instrumentaljāpitena jāpitābhyām jāpitaiḥ
Dativejāpitāya jāpitābhyām jāpitebhyaḥ
Ablativejāpitāt jāpitābhyām jāpitebhyaḥ
Genitivejāpitasya jāpitayoḥ jāpitānām
Locativejāpite jāpitayoḥ jāpiteṣu

Compound jāpita -

Adverb -jāpitam -jāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria