Declension table of ?jāpayitavya

Deva

NeuterSingularDualPlural
Nominativejāpayitavyam jāpayitavye jāpayitavyāni
Vocativejāpayitavya jāpayitavye jāpayitavyāni
Accusativejāpayitavyam jāpayitavye jāpayitavyāni
Instrumentaljāpayitavyena jāpayitavyābhyām jāpayitavyaiḥ
Dativejāpayitavyāya jāpayitavyābhyām jāpayitavyebhyaḥ
Ablativejāpayitavyāt jāpayitavyābhyām jāpayitavyebhyaḥ
Genitivejāpayitavyasya jāpayitavyayoḥ jāpayitavyānām
Locativejāpayitavye jāpayitavyayoḥ jāpayitavyeṣu

Compound jāpayitavya -

Adverb -jāpayitavyam -jāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria