Declension table of ?jāpayitavya

Deva

MasculineSingularDualPlural
Nominativejāpayitavyaḥ jāpayitavyau jāpayitavyāḥ
Vocativejāpayitavya jāpayitavyau jāpayitavyāḥ
Accusativejāpayitavyam jāpayitavyau jāpayitavyān
Instrumentaljāpayitavyena jāpayitavyābhyām jāpayitavyaiḥ jāpayitavyebhiḥ
Dativejāpayitavyāya jāpayitavyābhyām jāpayitavyebhyaḥ
Ablativejāpayitavyāt jāpayitavyābhyām jāpayitavyebhyaḥ
Genitivejāpayitavyasya jāpayitavyayoḥ jāpayitavyānām
Locativejāpayitavye jāpayitavyayoḥ jāpayitavyeṣu

Compound jāpayitavya -

Adverb -jāpayitavyam -jāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria