Declension table of ?jāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativejāpayiṣyat jāpayiṣyantī jāpayiṣyatī jāpayiṣyanti
Vocativejāpayiṣyat jāpayiṣyantī jāpayiṣyatī jāpayiṣyanti
Accusativejāpayiṣyat jāpayiṣyantī jāpayiṣyatī jāpayiṣyanti
Instrumentaljāpayiṣyatā jāpayiṣyadbhyām jāpayiṣyadbhiḥ
Dativejāpayiṣyate jāpayiṣyadbhyām jāpayiṣyadbhyaḥ
Ablativejāpayiṣyataḥ jāpayiṣyadbhyām jāpayiṣyadbhyaḥ
Genitivejāpayiṣyataḥ jāpayiṣyatoḥ jāpayiṣyatām
Locativejāpayiṣyati jāpayiṣyatoḥ jāpayiṣyatsu

Adverb -jāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria