Declension table of ?jāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativejāpayiṣyan jāpayiṣyantau jāpayiṣyantaḥ
Vocativejāpayiṣyan jāpayiṣyantau jāpayiṣyantaḥ
Accusativejāpayiṣyantam jāpayiṣyantau jāpayiṣyataḥ
Instrumentaljāpayiṣyatā jāpayiṣyadbhyām jāpayiṣyadbhiḥ
Dativejāpayiṣyate jāpayiṣyadbhyām jāpayiṣyadbhyaḥ
Ablativejāpayiṣyataḥ jāpayiṣyadbhyām jāpayiṣyadbhyaḥ
Genitivejāpayiṣyataḥ jāpayiṣyatoḥ jāpayiṣyatām
Locativejāpayiṣyati jāpayiṣyatoḥ jāpayiṣyatsu

Compound jāpayiṣyat -

Adverb -jāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria