Declension table of ?jāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejāpayiṣyantī jāpayiṣyantyau jāpayiṣyantyaḥ
Vocativejāpayiṣyanti jāpayiṣyantyau jāpayiṣyantyaḥ
Accusativejāpayiṣyantīm jāpayiṣyantyau jāpayiṣyantīḥ
Instrumentaljāpayiṣyantyā jāpayiṣyantībhyām jāpayiṣyantībhiḥ
Dativejāpayiṣyantyai jāpayiṣyantībhyām jāpayiṣyantībhyaḥ
Ablativejāpayiṣyantyāḥ jāpayiṣyantībhyām jāpayiṣyantībhyaḥ
Genitivejāpayiṣyantyāḥ jāpayiṣyantyoḥ jāpayiṣyantīnām
Locativejāpayiṣyantyām jāpayiṣyantyoḥ jāpayiṣyantīṣu

Compound jāpayiṣyanti - jāpayiṣyantī -

Adverb -jāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria