Declension table of jāpayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāpayiṣyamāṇā | jāpayiṣyamāṇe | jāpayiṣyamāṇāḥ |
Vocative | jāpayiṣyamāṇe | jāpayiṣyamāṇe | jāpayiṣyamāṇāḥ |
Accusative | jāpayiṣyamāṇām | jāpayiṣyamāṇe | jāpayiṣyamāṇāḥ |
Instrumental | jāpayiṣyamāṇayā | jāpayiṣyamāṇābhyām | jāpayiṣyamāṇābhiḥ |
Dative | jāpayiṣyamāṇāyai | jāpayiṣyamāṇābhyām | jāpayiṣyamāṇābhyaḥ |
Ablative | jāpayiṣyamāṇāyāḥ | jāpayiṣyamāṇābhyām | jāpayiṣyamāṇābhyaḥ |
Genitive | jāpayiṣyamāṇāyāḥ | jāpayiṣyamāṇayoḥ | jāpayiṣyamāṇānām |
Locative | jāpayiṣyamāṇāyām | jāpayiṣyamāṇayoḥ | jāpayiṣyamāṇāsu |