Declension table of ?jāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejāpayiṣyamāṇā jāpayiṣyamāṇe jāpayiṣyamāṇāḥ
Vocativejāpayiṣyamāṇe jāpayiṣyamāṇe jāpayiṣyamāṇāḥ
Accusativejāpayiṣyamāṇām jāpayiṣyamāṇe jāpayiṣyamāṇāḥ
Instrumentaljāpayiṣyamāṇayā jāpayiṣyamāṇābhyām jāpayiṣyamāṇābhiḥ
Dativejāpayiṣyamāṇāyai jāpayiṣyamāṇābhyām jāpayiṣyamāṇābhyaḥ
Ablativejāpayiṣyamāṇāyāḥ jāpayiṣyamāṇābhyām jāpayiṣyamāṇābhyaḥ
Genitivejāpayiṣyamāṇāyāḥ jāpayiṣyamāṇayoḥ jāpayiṣyamāṇānām
Locativejāpayiṣyamāṇāyām jāpayiṣyamāṇayoḥ jāpayiṣyamāṇāsu

Adverb -jāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria