Declension table of ?jāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejāpayiṣyamāṇam jāpayiṣyamāṇe jāpayiṣyamāṇāni
Vocativejāpayiṣyamāṇa jāpayiṣyamāṇe jāpayiṣyamāṇāni
Accusativejāpayiṣyamāṇam jāpayiṣyamāṇe jāpayiṣyamāṇāni
Instrumentaljāpayiṣyamāṇena jāpayiṣyamāṇābhyām jāpayiṣyamāṇaiḥ
Dativejāpayiṣyamāṇāya jāpayiṣyamāṇābhyām jāpayiṣyamāṇebhyaḥ
Ablativejāpayiṣyamāṇāt jāpayiṣyamāṇābhyām jāpayiṣyamāṇebhyaḥ
Genitivejāpayiṣyamāṇasya jāpayiṣyamāṇayoḥ jāpayiṣyamāṇānām
Locativejāpayiṣyamāṇe jāpayiṣyamāṇayoḥ jāpayiṣyamāṇeṣu

Compound jāpayiṣyamāṇa -

Adverb -jāpayiṣyamāṇam -jāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria