Declension table of ?jāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejāpayiṣyamāṇaḥ jāpayiṣyamāṇau jāpayiṣyamāṇāḥ
Vocativejāpayiṣyamāṇa jāpayiṣyamāṇau jāpayiṣyamāṇāḥ
Accusativejāpayiṣyamāṇam jāpayiṣyamāṇau jāpayiṣyamāṇān
Instrumentaljāpayiṣyamāṇena jāpayiṣyamāṇābhyām jāpayiṣyamāṇaiḥ jāpayiṣyamāṇebhiḥ
Dativejāpayiṣyamāṇāya jāpayiṣyamāṇābhyām jāpayiṣyamāṇebhyaḥ
Ablativejāpayiṣyamāṇāt jāpayiṣyamāṇābhyām jāpayiṣyamāṇebhyaḥ
Genitivejāpayiṣyamāṇasya jāpayiṣyamāṇayoḥ jāpayiṣyamāṇānām
Locativejāpayiṣyamāṇe jāpayiṣyamāṇayoḥ jāpayiṣyamāṇeṣu

Compound jāpayiṣyamāṇa -

Adverb -jāpayiṣyamāṇam -jāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria