Declension table of jāpanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāpanīyam | jāpanīye | jāpanīyāni |
Vocative | jāpanīya | jāpanīye | jāpanīyāni |
Accusative | jāpanīyam | jāpanīye | jāpanīyāni |
Instrumental | jāpanīyena | jāpanīyābhyām | jāpanīyaiḥ |
Dative | jāpanīyāya | jāpanīyābhyām | jāpanīyebhyaḥ |
Ablative | jāpanīyāt | jāpanīyābhyām | jāpanīyebhyaḥ |
Genitive | jāpanīyasya | jāpanīyayoḥ | jāpanīyānām |
Locative | jāpanīye | jāpanīyayoḥ | jāpanīyeṣu |