Declension table of ?jānya

Deva

NeuterSingularDualPlural
Nominativejānyam jānye jānyāni
Vocativejānya jānye jānyāni
Accusativejānyam jānye jānyāni
Instrumentaljānyena jānyābhyām jānyaiḥ
Dativejānyāya jānyābhyām jānyebhyaḥ
Ablativejānyāt jānyābhyām jānyebhyaḥ
Genitivejānyasya jānyayoḥ jānyānām
Locativejānye jānyayoḥ jānyeṣu

Compound jānya -

Adverb -jānyam -jānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria