Declension table of ?jānuprahṛtikā

Deva

FeminineSingularDualPlural
Nominativejānuprahṛtikā jānuprahṛtike jānuprahṛtikāḥ
Vocativejānuprahṛtike jānuprahṛtike jānuprahṛtikāḥ
Accusativejānuprahṛtikām jānuprahṛtike jānuprahṛtikāḥ
Instrumentaljānuprahṛtikayā jānuprahṛtikābhyām jānuprahṛtikābhiḥ
Dativejānuprahṛtikāyai jānuprahṛtikābhyām jānuprahṛtikābhyaḥ
Ablativejānuprahṛtikāyāḥ jānuprahṛtikābhyām jānuprahṛtikābhyaḥ
Genitivejānuprahṛtikāyāḥ jānuprahṛtikayoḥ jānuprahṛtikānām
Locativejānuprahṛtikāyām jānuprahṛtikayoḥ jānuprahṛtikāsu

Adverb -jānuprahṛtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria