सुबन्तावली ?जानुप्रचलन

Roma

नपुंसकम्एकद्विबहु
प्रथमाजानुप्रचलनम् जानुप्रचलने जानुप्रचलनानि
सम्बोधनम्जानुप्रचलन जानुप्रचलने जानुप्रचलनानि
द्वितीयाजानुप्रचलनम् जानुप्रचलने जानुप्रचलनानि
तृतीयाजानुप्रचलनेन जानुप्रचलनाभ्याम् जानुप्रचलनैः
चतुर्थीजानुप्रचलनाय जानुप्रचलनाभ्याम् जानुप्रचलनेभ्यः
पञ्चमीजानुप्रचलनात् जानुप्रचलनाभ्याम् जानुप्रचलनेभ्यः
षष्ठीजानुप्रचलनस्य जानुप्रचलनयोः जानुप्रचलनानाम्
सप्तमीजानुप्रचलने जानुप्रचलनयोः जानुप्रचलनेषु

समास जानुप्रचलन

अव्यय ॰जानुप्रचलनम् ॰जानुप्रचलनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria