Declension table of jānudaghna

Deva

NeuterSingularDualPlural
Nominativejānudaghnam jānudaghne jānudaghnāni
Vocativejānudaghna jānudaghne jānudaghnāni
Accusativejānudaghnam jānudaghne jānudaghnāni
Instrumentaljānudaghnena jānudaghnābhyām jānudaghnaiḥ
Dativejānudaghnāya jānudaghnābhyām jānudaghnebhyaḥ
Ablativejānudaghnāt jānudaghnābhyām jānudaghnebhyaḥ
Genitivejānudaghnasya jānudaghnayoḥ jānudaghnānām
Locativejānudaghne jānudaghnayoḥ jānudaghneṣu

Compound jānudaghna -

Adverb -jānudaghnam -jānudaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria