Declension table of ?jānakīrāghava

Deva

NeuterSingularDualPlural
Nominativejānakīrāghavam jānakīrāghave jānakīrāghavāṇi
Vocativejānakīrāghava jānakīrāghave jānakīrāghavāṇi
Accusativejānakīrāghavam jānakīrāghave jānakīrāghavāṇi
Instrumentaljānakīrāghaveṇa jānakīrāghavābhyām jānakīrāghavaiḥ
Dativejānakīrāghavāya jānakīrāghavābhyām jānakīrāghavebhyaḥ
Ablativejānakīrāghavāt jānakīrāghavābhyām jānakīrāghavebhyaḥ
Genitivejānakīrāghavasya jānakīrāghavayoḥ jānakīrāghavāṇām
Locativejānakīrāghave jānakīrāghavayoḥ jānakīrāghaveṣu

Compound jānakīrāghava -

Adverb -jānakīrāghavam -jānakīrāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria