सुबन्तावली ?जानकीमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाजानकीमन्त्रः जानकीमन्त्रौ जानकीमन्त्राः
सम्बोधनम्जानकीमन्त्र जानकीमन्त्रौ जानकीमन्त्राः
द्वितीयाजानकीमन्त्रम् जानकीमन्त्रौ जानकीमन्त्रान्
तृतीयाजानकीमन्त्रेण जानकीमन्त्राभ्याम् जानकीमन्त्रैः जानकीमन्त्रेभिः
चतुर्थीजानकीमन्त्राय जानकीमन्त्राभ्याम् जानकीमन्त्रेभ्यः
पञ्चमीजानकीमन्त्रात् जानकीमन्त्राभ्याम् जानकीमन्त्रेभ्यः
षष्ठीजानकीमन्त्रस्य जानकीमन्त्रयोः जानकीमन्त्राणाम्
सप्तमीजानकीमन्त्रे जानकीमन्त्रयोः जानकीमन्त्रेषु

समास जानकीमन्त्र

अव्यय ॰जानकीमन्त्रम् ॰जानकीमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria