Declension table of jānakīharaṇa

Deva

NeuterSingularDualPlural
Nominativejānakīharaṇam jānakīharaṇe jānakīharaṇāni
Vocativejānakīharaṇa jānakīharaṇe jānakīharaṇāni
Accusativejānakīharaṇam jānakīharaṇe jānakīharaṇāni
Instrumentaljānakīharaṇena jānakīharaṇābhyām jānakīharaṇaiḥ
Dativejānakīharaṇāya jānakīharaṇābhyām jānakīharaṇebhyaḥ
Ablativejānakīharaṇāt jānakīharaṇābhyām jānakīharaṇebhyaḥ
Genitivejānakīharaṇasya jānakīharaṇayoḥ jānakīharaṇānām
Locativejānakīharaṇe jānakīharaṇayoḥ jānakīharaṇeṣu

Compound jānakīharaṇa -

Adverb -jānakīharaṇam -jānakīharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria