Declension table of ?jānāyana

Deva

MasculineSingularDualPlural
Nominativejānāyanaḥ jānāyanau jānāyanāḥ
Vocativejānāyana jānāyanau jānāyanāḥ
Accusativejānāyanam jānāyanau jānāyanān
Instrumentaljānāyanena jānāyanābhyām jānāyanaiḥ jānāyanebhiḥ
Dativejānāyanāya jānāyanābhyām jānāyanebhyaḥ
Ablativejānāyanāt jānāyanābhyām jānāyanebhyaḥ
Genitivejānāyanasya jānāyanayoḥ jānāyanānām
Locativejānāyane jānāyanayoḥ jānāyaneṣu

Compound jānāyana -

Adverb -jānāyanam -jānāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria