Declension table of ?jānāna

Deva

NeuterSingularDualPlural
Nominativejānānam jānāne jānānāni
Vocativejānāna jānāne jānānāni
Accusativejānānam jānāne jānānāni
Instrumentaljānānena jānānābhyām jānānaiḥ
Dativejānānāya jānānābhyām jānānebhyaḥ
Ablativejānānāt jānānābhyām jānānebhyaḥ
Genitivejānānasya jānānayoḥ jānānānām
Locativejānāne jānānayoḥ jānāneṣu

Compound jānāna -

Adverb -jānānam -jānānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria