Declension table of jāna

Deva

NeuterSingularDualPlural
Nominativejānam jāne jānāni
Vocativejāna jāne jānāni
Accusativejānam jāne jānāni
Instrumentaljānena jānābhyām jānaiḥ
Dativejānāya jānābhyām jānebhyaḥ
Ablativejānāt jānābhyām jānebhyaḥ
Genitivejānasya jānayoḥ jānānām
Locativejāne jānayoḥ jāneṣu

Compound jāna -

Adverb -jānam -jānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria