Declension table of jāna

Deva

MasculineSingularDualPlural
Nominativejānaḥ jānau jānāḥ
Vocativejāna jānau jānāḥ
Accusativejānam jānau jānān
Instrumentaljānena jānābhyām jānaiḥ jānebhiḥ
Dativejānāya jānābhyām jānebhyaḥ
Ablativejānāt jānābhyām jānebhyaḥ
Genitivejānasya jānayoḥ jānānām
Locativejāne jānayoḥ jāneṣu

Compound jāna -

Adverb -jānam -jānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria