Declension table of ?jāmivat

Deva

NeuterSingularDualPlural
Nominativejāmivat jāmivantī jāmivatī jāmivanti
Vocativejāmivat jāmivantī jāmivatī jāmivanti
Accusativejāmivat jāmivantī jāmivatī jāmivanti
Instrumentaljāmivatā jāmivadbhyām jāmivadbhiḥ
Dativejāmivate jāmivadbhyām jāmivadbhyaḥ
Ablativejāmivataḥ jāmivadbhyām jāmivadbhyaḥ
Genitivejāmivataḥ jāmivatoḥ jāmivatām
Locativejāmivati jāmivatoḥ jāmivatsu

Adverb -jāmivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria