Declension table of jāmitva

Deva

NeuterSingularDualPlural
Nominativejāmitvam jāmitve jāmitvāni
Vocativejāmitva jāmitve jāmitvāni
Accusativejāmitvam jāmitve jāmitvāni
Instrumentaljāmitvena jāmitvābhyām jāmitvaiḥ
Dativejāmitvāya jāmitvābhyām jāmitvebhyaḥ
Ablativejāmitvāt jāmitvābhyām jāmitvebhyaḥ
Genitivejāmitvasya jāmitvayoḥ jāmitvānām
Locativejāmitve jāmitvayoḥ jāmitveṣu

Compound jāmitva -

Adverb -jāmitvam -jāmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria