Declension table of ?jāmbavauṣṭha

Deva

NeuterSingularDualPlural
Nominativejāmbavauṣṭham jāmbavauṣṭhe jāmbavauṣṭhāni
Vocativejāmbavauṣṭha jāmbavauṣṭhe jāmbavauṣṭhāni
Accusativejāmbavauṣṭham jāmbavauṣṭhe jāmbavauṣṭhāni
Instrumentaljāmbavauṣṭhena jāmbavauṣṭhābhyām jāmbavauṣṭhaiḥ
Dativejāmbavauṣṭhāya jāmbavauṣṭhābhyām jāmbavauṣṭhebhyaḥ
Ablativejāmbavauṣṭhāt jāmbavauṣṭhābhyām jāmbavauṣṭhebhyaḥ
Genitivejāmbavauṣṭhasya jāmbavauṣṭhayoḥ jāmbavauṣṭhānām
Locativejāmbavauṣṭhe jāmbavauṣṭhayoḥ jāmbavauṣṭheṣu

Compound jāmbavauṣṭha -

Adverb -jāmbavauṣṭham -jāmbavauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria