Declension table of jāmbavatīvijaya

Deva

MasculineSingularDualPlural
Nominativejāmbavatīvijayaḥ jāmbavatīvijayau jāmbavatīvijayāḥ
Vocativejāmbavatīvijaya jāmbavatīvijayau jāmbavatīvijayāḥ
Accusativejāmbavatīvijayam jāmbavatīvijayau jāmbavatīvijayān
Instrumentaljāmbavatīvijayena jāmbavatīvijayābhyām jāmbavatīvijayaiḥ jāmbavatīvijayebhiḥ
Dativejāmbavatīvijayāya jāmbavatīvijayābhyām jāmbavatīvijayebhyaḥ
Ablativejāmbavatīvijayāt jāmbavatīvijayābhyām jāmbavatīvijayebhyaḥ
Genitivejāmbavatīvijayasya jāmbavatīvijayayoḥ jāmbavatīvijayānām
Locativejāmbavatīvijaye jāmbavatīvijayayoḥ jāmbavatīvijayeṣu

Compound jāmbavatīvijaya -

Adverb -jāmbavatīvijayam -jāmbavatīvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria