Declension table of jāmbavatīkalyāṇa

Deva

NeuterSingularDualPlural
Nominativejāmbavatīkalyāṇam jāmbavatīkalyāṇe jāmbavatīkalyāṇāni
Vocativejāmbavatīkalyāṇa jāmbavatīkalyāṇe jāmbavatīkalyāṇāni
Accusativejāmbavatīkalyāṇam jāmbavatīkalyāṇe jāmbavatīkalyāṇāni
Instrumentaljāmbavatīkalyāṇena jāmbavatīkalyāṇābhyām jāmbavatīkalyāṇaiḥ
Dativejāmbavatīkalyāṇāya jāmbavatīkalyāṇābhyām jāmbavatīkalyāṇebhyaḥ
Ablativejāmbavatīkalyāṇāt jāmbavatīkalyāṇābhyām jāmbavatīkalyāṇebhyaḥ
Genitivejāmbavatīkalyāṇasya jāmbavatīkalyāṇayoḥ jāmbavatīkalyāṇānām
Locativejāmbavatīkalyāṇe jāmbavatīkalyāṇayoḥ jāmbavatīkalyāṇeṣu

Compound jāmbavatīkalyāṇa -

Adverb -jāmbavatīkalyāṇam -jāmbavatīkalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria