Declension table of jāmbavatī

Deva

FeminineSingularDualPlural
Nominativejāmbavatī jāmbavatyau jāmbavatyaḥ
Vocativejāmbavati jāmbavatyau jāmbavatyaḥ
Accusativejāmbavatīm jāmbavatyau jāmbavatīḥ
Instrumentaljāmbavatyā jāmbavatībhyām jāmbavatībhiḥ
Dativejāmbavatyai jāmbavatībhyām jāmbavatībhyaḥ
Ablativejāmbavatyāḥ jāmbavatībhyām jāmbavatībhyaḥ
Genitivejāmbavatyāḥ jāmbavatyoḥ jāmbavatīnām
Locativejāmbavatyām jāmbavatyoḥ jāmbavatīṣu

Compound jāmbavati - jāmbavatī -

Adverb -jāmbavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria